शिव शक्ति लक्षणा
------------©-----------
इच्छा क्रिया तथा ज्ञानं
शक्तिस्त्रिरूपेति लक्षणा।
ईशितारोऽनयोर्द्वयोर्-
शिवो लिङ्गेन ऊह्यते।।
एकोऽपि वा नैकोऽसौ
एकाऽपि वा नैकाऽसौ।
इति शङ्कैव मृषाऽसौ
इति शङ्का न कर्तव्या।।
को शिवो च का शिवेति
तयोर्भेदो हि कल्पना
कल्पितो हि भेदोऽयम्
इति भेदं हि मा कुरु।।
मनसि चित्तवृत्तेर्जाते
कार्यरूपं यद्दृश्यते।
तदेव शक्तेः कार्यम्
कारणो न दृश्यते।।
कल्पना निवार्यते यदा,
चित्तवृत्तिः च निवार्यते।
तदा दृष्टुः स्वरूपेण यः
अद्वयो हि सानुभूयते।।
***
No comments:
Post a Comment