Saturday, 30 August 2025

इच्छा क्रिया तथा ज्ञान

शिव शक्ति लक्षणा

------------©-----------

इच्छा क्रिया तथा ज्ञानं

शक्तिस्त्रिरूपेति लक्षणा।

ईशितारोऽनयोर्द्वयोर्-

शिवो लिङ्गेन ऊह्यते।।

एकोऽपि वा नैकोऽसौ

एकाऽपि वा नैकाऽसौ।

इति शङ्कैव मृषाऽसौ

इति शङ्का न कर्तव्या।।

को शिवो च का शिवेति

तयोर्भेदो हि कल्पना

कल्पितो हि भेदोऽयम्

इति भेदं हि मा कुरु।।

मनसि चित्तवृत्तेर्जाते

कार्यरूपं यद्दृश्यते।

तदेव शक्तेः कार्यम्

कारणो न दृश्यते।।

कल्पना निवार्यते यदा, 

चित्तवृत्तिः च निवार्यते।

तदा दृष्टुः स्वरूपेण यः

अद्वयो हि सानुभूयते।। 

*** 







No comments:

Post a Comment