Tuesday 29 November 2022

रथ्याचर्पटविरचितकन्थः

चर्पटपञ्जरिका स्तोत्रम् : श्रीशङ्कराचार्यकृतम्

----------------------------------------------------

दिनमपि रजनी सायंप्रातः शिशिरवसन्तौ पुनरायातः। 

कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चत्याशावायुः।।१।।

ध्रुवपदम् :

भज गोविन्दं भज गोविन्दं भज गोविन्दं मूढमते। 

प्राप्ते सन्निहिते मरणे नहि नहि रक्षति डुकृञ्करणे।।

अग्रे वह्निः पृष्ठे भानू रात्रौ चिबुकसमर्पित जानू।

करतलभिक्षा तरुतलवासस्तदपि न मुञ्चत्याशापाशः।।२।।

भजगोविन्दम् मूढमते...

यावद्वित्तोपार्जनसक्तस्तावन्निजपरिवारे रक्तः। 

पश्चाद्धावति जर्जरदेहे वार्तां पृच्छति कोऽपि न गेहे।।३।।

भज गोविन्दं  मूढमते...

जटिलो मुण्डी लुञ्चितकेशः काषायम्बर बहुकृतवेशः।

पश्यन्नपि न पश्यति लोको ह्युदरनिमित्तं बहुकृतशोकः।।४।।

भज गोविन्दं मूढमते...

भगवद्गीता किञ्चिदधीता गङ्गाजललवकणिका पीता। 

सकृदपि यस्य मुरारि समर्चा तस्य यमः किं कुरुते चर्चाम्।।५।।

भज गोविन्दं मूढमते...

अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम्। 

वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशा पिण्डम्।।६।।

भज गोविन्दं मूढमते...

बालस्तावत्क्रीडासक्तस्तरुणस्तावत्तरुणीरक्तः।

वृद्धस्तावच्चिन्तामग्नः पारे ब्रह्मणि कोऽपि न लग्न।।७।।

भज गोविन्दं मूढमते...

पुनरपि जननं पुनरपि मरणं पुनरपि जननी जठरे शयनम्।

इह संसारे खलु दुस्तारे कृपया पारे पाहि मुरारे।।८।।

भज गोविन्दं मूढमते...

पुनरपि रजनी पुनरपि दिवसः पुनरपि पक्षः पुनरपि मासः।

पुनरप्ययनं पुनरपि वर्षं तदपि न मुञ्चत्याशामर्षम्।।९।।

भज गोविन्दं मूढमते...

वयसि गते कः कामविकारः शुष्के नीरे कः कासारः। 

नष्टे द्रव्ये कः परिवारः ज्ञाते तत्त्वे कः संसारः।।१०।।

भज गोविन्दं मूढमते...

नारीस्तनभरनाभिनिवेशं मिथ्यामायामोहावेशम्।

एतन्मांसवसादिविकारः मनसि विचारय बारम्बारम्।।११।।

भज गोविन्दं मूढमते... 

कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः।

इति परिभावय सर्वमसारं विश्वं त्यक्त्वा स्वप्नविचारम्।।१२।।

भज गोविन्दं मूढमते...

गेयं गीतानामसहस्रं ध्येयं श्रीपति रूपमजस्रम्।

नेयं सज्जनसङ्गे चित्तं देयं दीनजनाय च वित्तम्।।१३।।

भज गोविन्दं मूढमते...

यावज्जीवो निवसति देहे कुशलं तावत्पृच्छति गेहे।

गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन्काये।।१४।।

भज गोविन्दं मूढमते...

सुखतः क्रियते रामाभोगः पश्चाद्धन्त शरीरे रोगः।

यद्यपि लोके मरणं शरणं तदपि न मुञ्चति पापाचरणम्।।१५।।

भज गोविन्दं मूढमते...

रथ्याचर्पटविरचितकन्थः पुण्यापुण्यविवर्जितपन्थः।

नाहं न त्वं नायं लोकस्तदपि किमर्थं क्रियते शोकः।।१६।।

भज गोविन्दं मूढमते...

कुरु ते गङ्गासागरगमनं व्रतपरिपालनमथवा दानम्।

ज्ञानविहीनः सर्वमतेन मुक्तिं न भजति जन्मशतेन।।१७।।

भज गोविन्दम् मूढमते...

।। इति श्रीमच्छङ्कराचार्यविरचितं - चर्पटपञ्जरिका स्तोत्रम् सम्पूर्णम् ।।

***











Friday 25 November 2022

जीवन और चेतना

जीवन का अद्भुत् रोमाञ्च!

----------------©---------------










Wednesday 23 November 2022

The Past Is Memory.

P O E T R Y / 24-11-2022

------------------©------------------

In This Timeless Eternal Now,

Memory Creates The Past,

The Past Creates The Memory.

The Past Feeds Upon The Memory,

The Memory Feeds Upon The Past.

Truly A Vicious Circle Endless!

This Is Survives Why!,

The Thought, How!!

The Now, -Where The Memory,

The Now, -Where The Past, 

The Now, -Where The Thought, 

Neither Breed, Nor Survive,

Is This Very Moment, The Now!

Where The Past Ceases To Be,

Where The Memory Ceases To Be,

Where The Thought Ceases To Be!

Where Only, -The Awakening Is, 

Where Only, -The Awareness Is,

The Only Reality Alone,

-That Reigns Over, Ever Supreme!

***




Wednesday 16 November 2022

The Undifferentiated

And The Differentiated Whole.
--
Existence as such is Undifferentiated Whole while the manifestation is the differentiated Totality. Totality is the aggregate of parts and the Undifferentiated Whole has no parts any. The Sanskrit equivalents are as follows :
Undifferentiated : अव्याकृत
Differentiated : व्याकृत,
Whole : समष्टि,
Totality : सम्पूर्ण (सर्वविभाग-समन्वय),
Part : विभाग,
Manifest : व्यक्त,
Non-manifest : अव्यक्त,
Thought : वृत्ति,
Knowledge : स्मृति,
(Thought, Knowledge and Memory are synonyms)
Intellect : बुद्धि,
Intelligence : प्रज्ञा, भान, 
Wisdom : ज्ञान,
Revelation : बोध, भान, 
Realization : संबोध, 
Awakening : जागृति
Consciousness : Reality / the Undifferentiated Whole Who is not ignorance, delusion. The pronoun "Who" is used to point out that this "Awareness" alone is the Un-differentiated Whole, Who is aware of Existence, while the Awareness itself not the principle or element non-existence.
So this Awareness / Consciousness could also be further assumed to be either the manifest or the non-manifest. Undifferentiated or the differenciated.
Individual manifest : व्यक्ति भाव, 
Enlightenment : निर्वाण

This is only an approximate, virtual, though tentative vocabulary, to as to facilitate the conversation, and avoid the verbal conflict. 

***





The Real and The Unreal.

The True and The False. 

-------------------©-------------------

Just for record; Five Screenshots.


















Wednesday 9 November 2022

Thursday 3 November 2022

The Neuron

Consciousness and Neuroscience 

------------------------©--------------------------

A neuron doesn't realize it's a neuron... 

Really?